Original

वसिष्ठमथ दृष्ट्वैव भरद्वाजो महातपाः ।संचचालासनात्तूर्णं शिष्यानर्घ्यमिति ब्रुवन् ॥ ४ ॥

Segmented

वसिष्ठम् अथ दृष्ट्वा एव भरद्वाजो महा-तपाः संचचाल आसनात् तूर्णम् शिष्यान् अर्घ्यम् इति ब्रुवन्

Analysis

Word Lemma Parse
वसिष्ठम् वसिष्ठ pos=n,g=m,c=2,n=s
अथ अथ pos=i
दृष्ट्वा दृश् pos=vi
एव एव pos=i
भरद्वाजो भरद्वाज pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
तपाः तपस् pos=n,g=m,c=1,n=s
संचचाल संचल् pos=v,p=3,n=s,l=lit
आसनात् आसन pos=n,g=n,c=5,n=s
तूर्णम् तूर्णम् pos=i
शिष्यान् शिष्य pos=n,g=m,c=2,n=p
अर्घ्यम् अर्घ्य pos=n,g=n,c=1,n=s
इति इति pos=i
ब्रुवन् ब्रू pos=va,g=m,c=1,n=s,f=part