Original

ततः संदर्शने तस्य भरद्वाजस्य राघवः ।मन्त्रिणस्तानवस्थाप्य जगामानु पुरोहितम् ॥ ३ ॥

Segmented

ततः संदर्शने तस्य भरद्वाजस्य राघवः मन्त्रिणस् तान् अवस्थाप्य जगाम अनु पुरोहितम्

Analysis

Word Lemma Parse
ततः ततस् pos=i
संदर्शने संदर्शन pos=n,g=n,c=7,n=s
तस्य तद् pos=n,g=m,c=6,n=s
भरद्वाजस्य भरद्वाज pos=n,g=m,c=6,n=s
राघवः राघव pos=n,g=m,c=1,n=s
मन्त्रिणस् मन्त्रिन् pos=n,g=m,c=2,n=p
तान् तद् pos=n,g=m,c=2,n=p
अवस्थाप्य अवस्थापय् pos=vi
जगाम गम् pos=v,p=3,n=s,l=lit
अनु अनु pos=i
पुरोहितम् पुरोहित pos=n,g=m,c=2,n=s