Original

ततस्तथेत्येवमुदारदर्शनः प्रतीतरूपो भरतोऽब्रवीद्वचः ।चकार बुद्धिं च तदा महाश्रमे निशानिवासाय नराधिपात्मजः ॥ २२ ॥

Segmented

ततस् तथा इति एवम् उदार-दर्शनः प्रतीत-रूपः भरतो ऽब्रवीद् वचः चकार बुद्धिम् च तदा महा-आश्रमे निशा-निवासाय नर-अधिप-आत्मजः

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तथा तथा pos=i
इति इति pos=i
एवम् एवम् pos=i
उदार उदार pos=a,comp=y
दर्शनः दर्शन pos=n,g=m,c=1,n=s
प्रतीत प्रती pos=va,comp=y,f=part
रूपः रूप pos=n,g=m,c=1,n=s
भरतो भरत pos=n,g=m,c=1,n=s
ऽब्रवीद् ब्रू pos=v,p=3,n=s,l=lan
वचः वचस् pos=n,g=n,c=2,n=s
चकार कृ pos=v,p=3,n=s,l=lit
बुद्धिम् बुद्धि pos=n,g=f,c=2,n=s
pos=i
तदा तदा pos=i
महा महत् pos=a,comp=y
आश्रमे आश्रम pos=n,g=m,c=7,n=s
निशा निशा pos=n,comp=y
निवासाय निवास pos=n,g=m,c=4,n=s
नर नर pos=n,comp=y
अधिप अधिप pos=n,comp=y
आत्मजः आत्मज pos=n,g=m,c=1,n=s