Original

असौ वसति ते भ्राता चित्रकूटे महागिरौ ।श्वस्तु गन्तासि तं देशं वसाद्य सह मन्त्रिभिः ।एतं मे कुरु सुप्राज्ञ कामं कामार्थकोविद ॥ २१ ॥

Segmented

असौ वसति ते भ्राता चित्रकूटे महा-गिरौ श्वस् तु गन्तासि तम् देशम् वस अद्य सह मन्त्रिभिः एतम् मे कुरु सु प्राज्ञैः कामम् काम-अर्थ-कोविदैः

Analysis

Word Lemma Parse
असौ अदस् pos=n,g=m,c=1,n=s
वसति वस् pos=v,p=3,n=s,l=lat
ते त्वद् pos=n,g=,c=6,n=s
भ्राता भ्रातृ pos=n,g=m,c=1,n=s
चित्रकूटे चित्रकूट pos=n,g=m,c=7,n=s
महा महत् pos=a,comp=y
गिरौ गिरि pos=n,g=m,c=7,n=s
श्वस् श्वस् pos=i
तु तु pos=i
गन्तासि गम् pos=v,p=2,n=s,l=lrt
तम् तद् pos=n,g=m,c=2,n=s
देशम् देश pos=n,g=m,c=2,n=s
वस वस् pos=v,p=2,n=s,l=lot
अद्य अद्य pos=i
सह सह pos=i
मन्त्रिभिः मन्त्रिन् pos=n,g=m,c=3,n=p
एतम् एतद् pos=n,g=m,c=2,n=s
मे मद् pos=n,g=,c=4,n=s
कुरु कृ pos=v,p=2,n=s,l=lot
सु सु pos=i
प्राज्ञैः प्राज्ञ pos=a,g=m,c=8,n=s
कामम् काम pos=n,g=m,c=2,n=s
काम काम pos=n,comp=y
अर्थ अर्थ pos=n,comp=y
कोविदैः कोविद pos=a,g=m,c=8,n=s