Original

जाने चैतन्मनःस्थं ते दृढीकरणमस्त्विति ।अपृच्छं त्वां तवात्यर्थं कीर्तिं समभिवर्धयन् ॥ २० ॥

Segmented

जाने च एतत् मनः-स्थम् ते दृढीकरणम् अस्त्व् इति अपृच्छम् त्वाम् ते अत्यर्थम् कीर्तिम् समभिवर्धयन्

Analysis

Word Lemma Parse
जाने ज्ञा pos=v,p=1,n=s,l=lat
pos=i
एतत् एतद् pos=n,g=n,c=2,n=s
मनः मनस् pos=n,comp=y
स्थम् स्थ pos=a,g=n,c=2,n=s
ते त्वद् pos=n,g=,c=6,n=s
दृढीकरणम् दृढीकरण pos=n,g=n,c=1,n=s
अस्त्व् अस् pos=v,p=3,n=s,l=lot
इति इति pos=i
अपृच्छम् प्रच्छ् pos=v,p=1,n=s,l=lan
त्वाम् त्वद् pos=n,g=,c=2,n=s
ते त्वद् pos=n,g=,c=6,n=s
अत्यर्थम् अत्यर्थम् pos=i
कीर्तिम् कीर्ति pos=n,g=f,c=2,n=s
समभिवर्धयन् समभिवर्धय् pos=va,g=m,c=1,n=s,f=part