Original

उवाच तं भरद्वाजः प्रसादाद्भरतं वचः ।त्वय्येतत्पुरुषव्याघ्र युक्तं राघववंशजे ।गुरुवृत्तिर्दमश्चैव साधूनां चानुयायिता ॥ १९ ॥

Segmented

उवाच तम् भरद्वाजः प्रसादाद् भरतम् वचः त्वय्य् एतत् पुरुष-व्याघ्र युक्तम् राघव-वंश-जे गुरु-वृत्तिः दमः च एव साधूनाम् च अनुयायिता

Analysis

Word Lemma Parse
उवाच वच् pos=v,p=3,n=s,l=lit
तम् तद् pos=n,g=m,c=2,n=s
भरद्वाजः भरद्वाज pos=n,g=m,c=1,n=s
प्रसादाद् प्रसाद pos=n,g=m,c=5,n=s
भरतम् भरत pos=n,g=m,c=2,n=s
वचः वचस् pos=n,g=n,c=2,n=s
त्वय्य् त्वद् pos=n,g=,c=7,n=s
एतत् एतद् pos=n,g=n,c=1,n=s
पुरुष पुरुष pos=n,comp=y
व्याघ्र व्याघ्र pos=n,g=m,c=8,n=s
युक्तम् युक्त pos=a,g=n,c=1,n=s
राघव राघव pos=n,comp=y
वंश वंश pos=n,comp=y
जे pos=a,g=m,c=7,n=s
गुरु गुरु pos=n,comp=y
वृत्तिः वृत्ति pos=n,g=f,c=1,n=s
दमः दम pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
साधूनाम् साधु pos=n,g=m,c=6,n=p
pos=i
अनुयायिता अनुयायिता pos=n,g=f,c=1,n=s