Original

अहं तु तं नरव्याघ्रमुपयातः प्रसादकः ।प्रतिनेतुमयोध्यां च पादौ तस्याभिवन्दितुम् ॥ १७ ॥

Segmented

अहम् तु तम् नर-व्याघ्रम् उपयातः प्रसादकः प्रतिनेतुम् अयोध्याम् च पादौ तस्य अभिवन्दितुम्

Analysis

Word Lemma Parse
अहम् मद् pos=n,g=,c=1,n=s
तु तु pos=i
तम् तद् pos=n,g=m,c=2,n=s
नर नर pos=n,comp=y
व्याघ्रम् व्याघ्र pos=n,g=m,c=2,n=s
उपयातः उपया pos=va,g=m,c=1,n=s,f=part
प्रसादकः प्रसादक pos=a,g=m,c=1,n=s
प्रतिनेतुम् प्रतिनी pos=vi
अयोध्याम् अयोध्या pos=n,g=f,c=2,n=s
pos=i
पादौ पाद pos=n,g=m,c=2,n=d
तस्य तद् pos=n,g=m,c=6,n=s
अभिवन्दितुम् अभिवन्द् pos=vi