Original

एवमुक्तो भरद्वाजं भरतः प्रत्युवाच ह ।पर्यश्रु नयनो दुःखाद्वाचा संसज्जमानया ॥ १४ ॥

Segmented

एवम् उक्तो भरद्वाजम् भरतः प्रत्युवाच ह पर्यश्रु-नयनः दुःखाद् वाचा संसज्जमानया

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्तो वच् pos=va,g=m,c=1,n=s,f=part
भरद्वाजम् भरद्वाज pos=n,g=m,c=2,n=s
भरतः भरत pos=n,g=m,c=1,n=s
प्रत्युवाच प्रतिवच् pos=v,p=3,n=s,l=lit
pos=i
पर्यश्रु पर्यश्रु pos=a,comp=y
नयनः नयन pos=n,g=m,c=1,n=s
दुःखाद् दुःख pos=n,g=n,c=5,n=s
वाचा वाच् pos=n,g=f,c=3,n=s
संसज्जमानया संसञ्ज् pos=va,g=f,c=3,n=s,f=part