Original

कच्चिन्न तस्यापापस्य पापं कर्तुमिहेच्छसि ।अकण्टकं भोक्तुमना राज्यं तस्यानुजस्य च ॥ १३ ॥

Segmented

कच्चिन् न तस्य अपापस्य पापम् कर्तुम् इह इच्छसि अकण्टकम् भोक्तु-मनाः राज्यम् तस्य अनुजस्य च

Analysis

Word Lemma Parse
कच्चिन् कश्चित् pos=n,g=n,c=2,n=s
pos=i
तस्य तद् pos=n,g=m,c=6,n=s
अपापस्य अपाप pos=a,g=m,c=6,n=s
पापम् पाप pos=n,g=n,c=2,n=s
कर्तुम् कृ pos=vi
इह इह pos=i
इच्छसि इष् pos=v,p=2,n=s,l=lat
अकण्टकम् अकण्टक pos=a,g=n,c=2,n=s
भोक्तु भोक्तु pos=n,comp=y
मनाः मनस् pos=n,g=m,c=1,n=s
राज्यम् राज्य pos=n,g=n,c=2,n=s
तस्य तद् pos=n,g=m,c=6,n=s
अनुजस्य अनुज pos=n,g=m,c=6,n=s
pos=i