Original

सुषुवे यम मित्रघ्नं कौसल्यानन्दवर्धनम् ।भ्रात्रा सह सभार्यो यश्चिरं प्रव्राजितो वनम् ॥ ११ ॥

Segmented

सुषुवे यम् अमित्र-घ्नम् कौसल्य-आनन्द-वर्धनम् भ्रात्रा सह स भार्यः यः चिरम् प्रव्राजितो वनम्

Analysis

Word Lemma Parse
सुषुवे सू pos=v,p=1,n=s,l=lit
यम् यद् pos=n,g=m,c=2,n=s
अमित्र अमित्र pos=n,comp=y
घ्नम् घ्न pos=a,g=m,c=2,n=s
कौसल्य कौसल्य pos=n,comp=y
आनन्द आनन्द pos=n,comp=y
वर्धनम् वर्धन pos=a,g=m,c=2,n=s
भ्रात्रा भ्रातृ pos=n,g=m,c=3,n=s
सह सह pos=i
pos=i
भार्यः भार्या pos=n,g=m,c=1,n=s
यः यद् pos=n,g=m,c=1,n=s
चिरम् चिरम् pos=i
प्रव्राजितो प्रव्राजय् pos=va,g=m,c=1,n=s,f=part
वनम् वन pos=n,g=n,c=2,n=s