Original

किमिहागमने कार्यं तव राज्यं प्रशासतः ।एतदाचक्ष्व मे सर्वं न हि मे शुध्यते मनः ॥ १० ॥

Segmented

किम् इह आगमने कार्यम् तव राज्यम् प्रशासतः एतद् आचक्ष्व मे सर्वम् न हि मे शुध्यते मनः

Analysis

Word Lemma Parse
किम् pos=n,g=n,c=1,n=s
इह इह pos=i
आगमने आगमन pos=n,g=n,c=7,n=s
कार्यम् कार्य pos=n,g=n,c=1,n=s
तव त्वद् pos=n,g=,c=6,n=s
राज्यम् राज्य pos=n,g=n,c=2,n=s
प्रशासतः प्रशास् pos=va,g=m,c=6,n=s,f=part
एतद् एतद् pos=n,g=n,c=2,n=s
आचक्ष्व आचक्ष् pos=v,p=2,n=s,l=lan
मे मद् pos=n,g=,c=4,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
pos=i
हि हि pos=i
मे मद् pos=n,g=,c=6,n=s
शुध्यते शुध् pos=v,p=3,n=s,l=lat
मनः मनस् pos=n,g=n,c=1,n=s