Original

भरद्वाजाश्रमं दृष्ट्वा क्रोशादेव नरर्षभः ।बलं सर्वमवस्थाप्य जगाम सह मन्त्रिभिः ॥ १ ॥

Segmented

भरद्वाज-आश्रमम् दृष्ट्वा क्रोशाद् एव नर-ऋषभः बलम् सर्वम् अवस्थाप्य जगाम सह मन्त्रिभिः

Analysis

Word Lemma Parse
भरद्वाज भरद्वाज pos=n,comp=y
आश्रमम् आश्रम pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
क्रोशाद् क्रोश pos=n,g=m,c=5,n=s
एव एव pos=i
नर नर pos=n,comp=y
ऋषभः ऋषभ pos=n,g=m,c=1,n=s
बलम् बल pos=n,g=n,c=2,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
अवस्थाप्य अवस्थापय् pos=vi
जगाम गम् pos=v,p=3,n=s,l=lit
सह सह pos=i
मन्त्रिभिः मन्त्रिन् pos=n,g=m,c=3,n=p