Original

उत्तिष्ठत प्रबुध्यध्वं भद्रमस्तु हि वः सदा ।नावः समनुकर्षध्वं तारयिष्याम वाहिनीम् ॥ ९ ॥

Segmented

उत्तिष्ठत प्रबुध्यध्वम् भद्रम् अस्तु हि वः सदा नावः समनुकर्षध्वम् तारयिष्याम वाहिनीम्

Analysis

Word Lemma Parse
उत्तिष्ठत उत्था pos=v,p=2,n=p,l=lot
प्रबुध्यध्वम् प्रबुध् pos=v,p=2,n=p,l=lot
भद्रम् भद्र pos=n,g=n,c=1,n=s
अस्तु अस् pos=v,p=3,n=s,l=lot
हि हि pos=i
वः त्वद् pos=n,g=,c=4,n=p
सदा सदा pos=i
नावः नौ pos=n,g=,c=2,n=p
समनुकर्षध्वम् समनुकृष् pos=v,p=2,n=p,l=lot
तारयिष्याम तारय् pos=v,p=1,n=p,l=lrn
वाहिनीम् वाहिनी pos=n,g=f,c=2,n=s