Original

ततो गुहः संत्वरितः श्रुत्वा भरतशासनम् ।प्रतिप्रविश्य नगरं तं ज्ञातिजनमब्रवीत् ॥ ८ ॥

Segmented

ततो गुहः संत्वरितः श्रुत्वा भरत-शासनम् प्रतिप्रविश्य नगरम् तम् ज्ञाति-जनम् अब्रवीत्

Analysis

Word Lemma Parse
ततो ततस् pos=i
गुहः गुह pos=n,g=m,c=1,n=s
संत्वरितः संत्वर् pos=va,g=m,c=1,n=s,f=part
श्रुत्वा श्रु pos=vi
भरत भरत pos=n,comp=y
शासनम् शासन pos=n,g=n,c=2,n=s
प्रतिप्रविश्य प्रतिप्रविश् pos=vi
नगरम् नगर pos=n,g=n,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
ज्ञाति ज्ञाति pos=n,comp=y
जनम् जन pos=n,g=m,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan