Original

सुखा नः शर्वरी राजन्पूजिताश्चापि ते वयम् ।गङ्गां तु नौभिर्बह्वीभिर्दाशाः संतारयन्तु नः ॥ ७ ॥

Segmented

सुखा नः शर्वरी राजन् पूजिताः च अपि ते वयम् गङ्गाम् तु नौभिः बह्वीभिः दाशाः संतारयन्तु नः

Analysis

Word Lemma Parse
सुखा सुख pos=a,g=f,c=1,n=s
नः मद् pos=n,g=,c=6,n=p
शर्वरी शर्वरी pos=n,g=f,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
पूजिताः पूजय् pos=va,g=m,c=1,n=p,f=part
pos=i
अपि अपि pos=i
ते त्वद् pos=n,g=,c=4,n=s
वयम् मद् pos=n,g=,c=1,n=p
गङ्गाम् गङ्गा pos=n,g=f,c=2,n=s
तु तु pos=i
नौभिः नौ pos=n,g=,c=3,n=p
बह्वीभिः बहु pos=a,g=f,c=3,n=p
दाशाः दाश pos=n,g=m,c=1,n=p
संतारयन्तु संतारय् pos=v,p=3,n=p,l=lot
नः मद् pos=n,g=,c=2,n=p