Original

गुहस्य तत्तु वचनं श्रुत्वा स्नेहादुदीरितम् ।रामस्यानुवशो वाक्यं भरतोऽपीदमब्रवीत् ॥ ६ ॥

Segmented

गुहस्य तत् तु वचनम् श्रुत्वा स्नेहाद् उदीरितम् रामस्य अनुवशः वाक्यम् भरतो अपि इदम् अब्रवीत्

Analysis

Word Lemma Parse
गुहस्य गुह pos=n,g=m,c=6,n=s
तत् तद् pos=n,g=n,c=2,n=s
तु तु pos=i
वचनम् वचन pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
स्नेहाद् स्नेह pos=n,g=m,c=5,n=s
उदीरितम् उदीरय् pos=va,g=n,c=2,n=s,f=part
रामस्य राम pos=n,g=m,c=6,n=s
अनुवशः अनुवश pos=n,g=m,c=1,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
भरतो भरत pos=n,g=m,c=1,n=s
अपि अपि pos=i
इदम् इदम् pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan