Original

कच्चित्सुखं नदीतीरेऽवात्सीः काकुत्स्थ शर्वरीम् ।कच्चिच्च सह सैन्यस्य तव सर्वमनामयम् ॥ ५ ॥

Segmented

कच्चित् सुखम् नदी-तीरे ऽवात्सीः काकुत्स्थ शर्वरीम् कच्चिच् च सह सैन्यस्य तव सर्वम् अनामयम्

Analysis

Word Lemma Parse
कच्चित् कश्चित् pos=n,g=n,c=2,n=s
सुखम् सुखम् pos=i
नदी नदी pos=n,comp=y
तीरे तीर pos=n,g=n,c=7,n=s
ऽवात्सीः वस् pos=v,p=2,n=s,l=lun
काकुत्स्थ काकुत्स्थ pos=n,g=m,c=8,n=s
शर्वरीम् शर्वरी pos=n,g=f,c=2,n=s
कच्चिच् कश्चित् pos=n,g=n,c=2,n=s
pos=i
सह सह pos=i
सैन्यस्य सैन्य pos=n,g=n,c=6,n=s
तव त्वद् pos=n,g=,c=6,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
अनामयम् अनामय pos=a,g=n,c=1,n=s