Original

इति संवदतोरेवमन्योन्यं नरसिंहयोः ।आगम्य प्राञ्जलिः काले गुहो भरतमब्रवीत् ॥ ४ ॥

Segmented

इति संवदतोः एवम् अन्योन्यम् नर-सिंहयोः आगम्य प्राञ्जलिः काले गुहो भरतम् अब्रवीत्

Analysis

Word Lemma Parse
इति इति pos=i
संवदतोः संवद् pos=va,g=m,c=6,n=d,f=part
एवम् एवम् pos=i
अन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
नर नर pos=n,comp=y
सिंहयोः सिंह pos=n,g=m,c=6,n=d
आगम्य आगम् pos=vi
प्राञ्जलिः प्राञ्जलि pos=a,g=m,c=1,n=s
काले काल pos=n,g=m,c=7,n=s
गुहो गुह pos=n,g=m,c=1,n=s
भरतम् भरत pos=n,g=m,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan