Original

जागर्मि नाहं स्वपिमि तथैवार्यं विचिन्तयन् ।इत्येवमब्रवीद्भ्रात्रा शत्रुघ्नोऽपि प्रचोदितः ॥ ३ ॥

Segmented

जागर्मि न अहम् स्वपिमि तथा एव आर्यम् विचिन्तयन् इत्य् एवम् अब्रवीद् भ्रात्रा शत्रुघ्नो ऽपि प्रचोदितः

Analysis

Word Lemma Parse
जागर्मि जागृ pos=v,p=1,n=s,l=lat
pos=i
अहम् मद् pos=n,g=,c=1,n=s
स्वपिमि स्वप् pos=v,p=1,n=s,l=lat
तथा तथा pos=i
एव एव pos=i
आर्यम् आर्य pos=a,g=m,c=2,n=s
विचिन्तयन् विचिन्तय् pos=va,g=m,c=1,n=s,f=part
इत्य् इति pos=i
एवम् एवम् pos=i
अब्रवीद् ब्रू pos=v,p=3,n=s,l=lan
भ्रात्रा भ्रातृ pos=n,g=m,c=3,n=s
शत्रुघ्नो शत्रुघ्न pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
प्रचोदितः प्रचोदय् pos=va,g=m,c=1,n=s,f=part