Original

आश्वासयित्वा च चमूं महात्मा निवेशयित्वा च यथोपजोषम् ।द्रष्टुं भरद्वाजमृषिप्रवर्यमृत्विग्वृतः सन्भरतः प्रतस्थे ॥ २२ ॥

Segmented

आश्वासयित्वा च चमूम् महात्मा निवेशयित्वा च यथा उपजोषम् द्रष्टुम् भरद्वाजम् ऋत्विज्-वृतः ऋत्विग्वृतः सन् भरतः

Analysis

Word Lemma Parse
आश्वासयित्वा आश्वासय् pos=vi
pos=i
चमूम् चमू pos=n,g=f,c=2,n=s
महात्मा महात्मन् pos=a,g=m,c=1,n=s
निवेशयित्वा निवेशय् pos=vi
pos=i
यथा यथा pos=i
उपजोषम् उपजोष pos=n,g=m,c=2,n=s
द्रष्टुम् दृश् pos=vi
भरद्वाजम् भरद्वाज pos=n,g=m,c=2,n=s
ऋत्विज् ऋत्विज् pos=n,comp=y
वृतः वृ pos=va,g=m,c=1,n=s,f=part
ऋत्विग्वृतः अस् pos=va,g=m,c=1,n=s,f=part
सन् भरत pos=n,g=m,c=1,n=s
भरतः प्रस्था pos=v,p=3,n=s,l=lit