Original

सा पुण्या ध्वजिनी गङ्गां दाशैः संतारिता स्वयम् ।मैत्रे मुहूर्ते प्रययौ प्रयागवनमुत्तमम् ॥ २१ ॥

Segmented

सा पुण्या ध्वजिनी गङ्गाम् दाशैः संतारिता स्वयम् मैत्रे मुहूर्ते प्रययौ प्रयागवनम् उत्तमम्

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
पुण्या पुण्य pos=a,g=f,c=1,n=s
ध्वजिनी ध्वजिनी pos=n,g=f,c=1,n=s
गङ्गाम् गङ्गा pos=n,g=f,c=2,n=s
दाशैः दाश pos=n,g=m,c=3,n=p
संतारिता संतारय् pos=va,g=f,c=1,n=s,f=part
स्वयम् स्वयम् pos=i
मैत्रे मैत्र pos=n,g=n,c=7,n=s
मुहूर्ते मुहूर्त pos=n,g=m,c=7,n=s
प्रययौ प्रया pos=v,p=3,n=s,l=lit
प्रयागवनम् प्रयागवन pos=n,g=n,c=2,n=s
उत्तमम् उत्तम pos=a,g=n,c=2,n=s