Original

नावश्चारुरुहुस्त्वन्ये प्लवैस्तेरुस्तथापरे ।अन्ये कुम्भघटैस्तेरुरन्ये तेरुश्च बाहुभिः ॥ २० ॥

Segmented

नावः च आरुरुहुः त्व् अन्ये प्लवैस् तेरुस् तथा अपरे अन्ये कुम्भ-घटैः तेरुः अन्ये तेरुः च बाहुभिः

Analysis

Word Lemma Parse
नावः नौ pos=n,g=,c=2,n=p
pos=i
आरुरुहुः आरुह् pos=v,p=3,n=p,l=lit
त्व् तु pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
प्लवैस् प्लव pos=n,g=m,c=3,n=p
तेरुस् तृ pos=v,p=3,n=p,l=lit
तथा तथा pos=i
अपरे अपर pos=n,g=m,c=1,n=p
अन्ये अन्य pos=n,g=m,c=1,n=p
कुम्भ कुम्भ pos=n,comp=y
घटैः घट pos=n,g=m,c=3,n=p
तेरुः तृ pos=v,p=3,n=p,l=lit
अन्ये अन्य pos=n,g=m,c=1,n=p
तेरुः तृ pos=v,p=3,n=p,l=lit
pos=i
बाहुभिः बाहु pos=n,g=m,c=3,n=p