Original

शत्रुघोत्तिष्ठ किं शेषे निषादाधिपतिं गुहम् ।शीघ्रमानय भद्रं ते तारयिष्यति वाहिनीम् ॥ २ ॥

Segmented

शीघ्रम् आनय भद्रम् ते तारयिष्यति वाहिनीम्

Analysis

Word Lemma Parse
शीघ्रम् शीघ्रम् pos=i
आनय आनी pos=v,p=2,n=s,l=lot
भद्रम् भद्र pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=4,n=s
तारयिष्यति तारय् pos=v,p=3,n=s,l=lrt
वाहिनीम् वाहिनी pos=n,g=f,c=2,n=s