Original

सवैजयन्तास्तु गजा गजारोहैः प्रचोदिताः ।तरन्तः स्म प्रकाशन्ते सध्वजा इव पर्वताः ॥ १९ ॥

Segmented

स वैजयन्ताः तु गजा गज-आरोहैः प्रचोदिताः तरन्तः स्म प्रकाशन्ते स ध्वजाः इव पर्वताः

Analysis

Word Lemma Parse
pos=i
वैजयन्ताः वैजयन्त pos=n,g=m,c=1,n=p
तु तु pos=i
गजा गज pos=n,g=m,c=1,n=p
गज गज pos=n,comp=y
आरोहैः आरोह pos=n,g=m,c=3,n=p
प्रचोदिताः प्रचोदय् pos=va,g=m,c=1,n=p,f=part
तरन्तः तृ pos=va,g=m,c=1,n=p,f=part
स्म स्म pos=i
प्रकाशन्ते प्रकाश् pos=v,p=3,n=p,l=lat
pos=i
ध्वजाः ध्वज pos=n,g=m,c=1,n=p
इव इव pos=i
पर्वताः पर्वत pos=n,g=m,c=1,n=p