Original

ताः स्म गत्वा परं तीरमवरोप्य च तं जनम् ।निवृत्ताः काण्डचित्राणि क्रियन्ते दाशबन्धुभिः ॥ १८ ॥

Segmented

ताः स्म गत्वा परम् तीरम् अवरोप्य च तम् जनम् निवृत्ताः काण्ड-चित्रा क्रियन्ते दाश-बन्धुभिः

Analysis

Word Lemma Parse
ताः तद् pos=n,g=f,c=1,n=p
स्म स्म pos=i
गत्वा गम् pos=vi
परम् पर pos=n,g=n,c=2,n=s
तीरम् तीर pos=n,g=n,c=2,n=s
अवरोप्य अवरोपय् pos=vi
pos=i
तम् तद् pos=n,g=m,c=2,n=s
जनम् जन pos=n,g=m,c=2,n=s
निवृत्ताः निवृत् pos=va,g=f,c=1,n=p,f=part
काण्ड काण्ड pos=n,comp=y
चित्रा चित्र pos=n,g=n,c=1,n=p
क्रियन्ते कृ pos=v,p=3,n=p,l=lat
दाश दाश pos=n,comp=y
बन्धुभिः बन्धु pos=n,g=m,c=3,n=p