Original

पताकिन्यस्तु ता नावः स्वयं दाशैरधिष्ठिताः ।वहन्त्यो जनमारूढं तदा संपेतुराशुगाः ॥ १६ ॥

Segmented

पताकिन्यस् तु ता नावः स्वयम् दाशैः अधिष्ठिताः वहन्त्यो जनम् आरूढम् तदा संपेतुः आशु-ग

Analysis

Word Lemma Parse
पताकिन्यस् पताकिन् pos=a,g=f,c=1,n=p
तु तु pos=i
ता तद् pos=n,g=f,c=1,n=p
नावः नौ pos=n,g=,c=1,n=p
स्वयम् स्वयम् pos=i
दाशैः दाश pos=n,g=m,c=3,n=p
अधिष्ठिताः अधिष्ठा pos=va,g=f,c=1,n=p,f=part
वहन्त्यो वह् pos=va,g=f,c=1,n=p,f=part
जनम् जन pos=n,g=m,c=2,n=s
आरूढम् आरुह् pos=va,g=m,c=2,n=s,f=part
तदा तदा pos=i
संपेतुः सम्पत् pos=v,p=3,n=p,l=lit
आशु आशु pos=a,comp=y
pos=a,g=f,c=1,n=p