Original

पुरोहितश्च तत्पूर्वं गुरवे ब्राह्मणाश्च ये ।अनन्तरं राजदारास्तथैव शकटापणाः ॥ १४ ॥

Segmented

अनन्तरम् राज-दाराः तथा एव शकट-आपणाः

Analysis

Word Lemma Parse
अनन्तरम् अनन्तरम् pos=i
राज राजन् pos=n,comp=y
दाराः दार pos=n,g=m,c=1,n=p
तथा तथा pos=i
एव एव pos=i
शकट शकट pos=n,comp=y
आपणाः आपण pos=n,g=m,c=1,n=p