Original

तामारुरोह भरतः शत्रुघ्नश्च महाबलः ।कौसल्या च सुमित्रा च याश्चान्या राजयोषितः ॥ १३ ॥

Segmented

ताम् आरुरोह भरतः शत्रुघ्नः च महा-बलः कौसल्या च सुमित्रा च याः च अन्याः राज-योषितः

Analysis

Word Lemma Parse
ताम् तद् pos=n,g=f,c=2,n=s
आरुरोह आरुह् pos=v,p=3,n=s,l=lit
भरतः भरत pos=n,g=m,c=1,n=s
शत्रुघ्नः शत्रुघ्न pos=n,g=m,c=1,n=s
pos=i
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s
कौसल्या कौसल्या pos=n,g=f,c=1,n=s
pos=i
सुमित्रा सुमित्रा pos=n,g=f,c=1,n=s
pos=i
याः यद् pos=n,g=f,c=1,n=p
pos=i
अन्याः अन्य pos=n,g=f,c=1,n=p
राज राजन् pos=n,comp=y
योषितः योषित् pos=n,g=f,c=1,n=p