Original

ततः स्वस्तिकविज्ञेयां पाण्डुकम्बलसंवृताम् ।सनन्दिघोषां कल्याणीं गुहो नावमुपाहरत् ॥ १२ ॥

Segmented

ततः स्वस्तिक-विज्ञा पाण्डुकम्बल-संवृताम् स नन्दि-घोषाम् कल्याणीम् गुहो नावम् उपाहरत्

Analysis

Word Lemma Parse
ततः ततस् pos=i
स्वस्तिक स्वस्तिक pos=n,comp=y
विज्ञा विज्ञा pos=va,g=f,c=2,n=s,f=krtya
पाण्डुकम्बल पाण्डुकम्बल pos=n,comp=y
संवृताम् संवृ pos=va,g=f,c=2,n=s,f=part
pos=i
नन्दि नन्दि pos=n,comp=y
घोषाम् घोष pos=n,g=f,c=2,n=s
कल्याणीम् कल्याण pos=a,g=f,c=2,n=s
गुहो गुह pos=n,g=m,c=1,n=s
नावम् नौ pos=n,g=,c=2,n=s
उपाहरत् उपहृ pos=v,p=3,n=s,l=lan