Original

ते तथोक्ताः समुत्थाय त्वरिता राजशासनात् ।पञ्च नावां शतान्येव समानिन्युः समन्ततः ॥ १० ॥

Segmented

ते तथा उक्ताः समुत्थाय त्वरिता राज-शासनात् पञ्च नावाम् शतान्य् एव समानिन्युः समन्ततः

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
तथा तथा pos=i
उक्ताः वच् pos=va,g=m,c=1,n=p,f=part
समुत्थाय समुत्था pos=vi
त्वरिता त्वर् pos=va,g=m,c=1,n=p,f=part
राज राजन् pos=n,comp=y
शासनात् शासन pos=n,g=n,c=5,n=s
पञ्च पञ्चन् pos=n,g=n,c=2,n=p
नावाम् नौ pos=n,g=,c=6,n=p
शतान्य् शत pos=n,g=n,c=2,n=p
एव एव pos=i
समानिन्युः समानी pos=v,p=3,n=p,l=lit
समन्ततः समन्ततः pos=i