Original

व्युष्य रात्रिं तु तत्रैव गङ्गाकूले स राघवः ।भरतः काल्यमुत्थाय शत्रुघ्नमिदमब्रवीत् ॥ १ ॥

Segmented

व्युष्य रात्रिम् तु तत्र एव गङ्गा-कूले स राघवः भरतः काल्यम् उत्थाय शत्रुघ्नम् इदम् अब्रवीत्

Analysis

Word Lemma Parse
व्युष्य विवस् pos=vi
रात्रिम् रात्रि pos=n,g=f,c=2,n=s
तु तु pos=i
तत्र तत्र pos=i
एव एव pos=i
गङ्गा गङ्गा pos=n,comp=y
कूले कूल pos=n,g=n,c=7,n=s
तद् pos=n,g=m,c=1,n=s
राघवः राघव pos=n,g=m,c=1,n=s
भरतः भरत pos=n,g=m,c=1,n=s
काल्यम् काल्यम् pos=i
उत्थाय उत्था pos=vi
शत्रुघ्नम् शत्रुघ्न pos=n,g=m,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan