Original

अश्रद्धेयमिदं लोके न सत्यं प्रतिभाति मा ।मुह्यते खलु मे भावः स्वप्नोऽयमिति मे मतिः ॥ ९ ॥

Segmented

अश्रद्धेयम् इदम् लोके न सत्यम् प्रतिभाति मा मुह्यते खलु मे भावः स्वप्नो ऽयम् इति मे मतिः

Analysis

Word Lemma Parse
अश्रद्धेयम् अश्रद्धेय pos=a,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
लोके लोक pos=n,g=m,c=7,n=s
pos=i
सत्यम् सत्य pos=n,g=n,c=1,n=s
प्रतिभाति प्रतिभा pos=v,p=3,n=s,l=lat
मा मद् pos=n,g=,c=2,n=s
मुह्यते मुह् pos=v,p=3,n=s,l=lat
खलु खलु pos=i
मे मद् pos=n,g=,c=6,n=s
भावः भाव pos=n,g=m,c=1,n=s
स्वप्नो स्वप्न pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
इति इति pos=i
मे मद् pos=n,g=,c=6,n=s
मतिः मति pos=n,g=f,c=1,n=s