Original

बन्दिभिर्वन्दितः काले बहुभिः सूतमागधैः ।गाथाभिरनुरूपाभिः स्तुतिभिश्च परंतपः ॥ ८ ॥

Segmented

बन्दिभिः वन्दितः काले बहुभिः सूत-मागधैः गाथाभिः अनुरूपाभिः स्तुतिभिः च परंतपः

Analysis

Word Lemma Parse
बन्दिभिः बन्दिन् pos=n,g=m,c=3,n=p
वन्दितः वन्द् pos=va,g=m,c=1,n=s,f=part
काले काल pos=n,g=m,c=7,n=s
बहुभिः बहु pos=a,g=m,c=3,n=p
सूत सूत pos=n,comp=y
मागधैः मागध pos=n,g=m,c=3,n=p
गाथाभिः गाथा pos=n,g=f,c=3,n=p
अनुरूपाभिः अनुरूप pos=a,g=f,c=3,n=p
स्तुतिभिः स्तुति pos=n,g=f,c=3,n=p
pos=i
परंतपः परंतप pos=a,g=m,c=1,n=s