Original

पुष्पसंचयचित्रेषु चन्दनागरुगन्धिषु ।पाण्डुराभ्रप्रकाशेषु शुकसंघरुतेषु च ॥ ६ ॥

Segmented

पुष्प-संचय-चित्रेषु चन्दन-अगरु-गन्धि पाण्डुर-अभ्र-प्रकाशेषु शुक-संघ-रुतेषु च

Analysis

Word Lemma Parse
पुष्प पुष्प pos=n,comp=y
संचय संचय pos=n,comp=y
चित्रेषु चित्र pos=a,g=n,c=7,n=p
चन्दन चन्दन pos=n,comp=y
अगरु अगरु pos=n,comp=y
गन्धि गन्धि pos=a,g=n,c=7,n=p
पाण्डुर पाण्डुर pos=a,comp=y
अभ्र अभ्र pos=n,comp=y
प्रकाशेषु प्रकाश pos=a,g=n,c=7,n=p
शुक शुक pos=n,comp=y
संघ संघ pos=n,comp=y
रुतेषु रु pos=va,g=n,c=7,n=p,f=part
pos=i