Original

प्रासादाग्र विमानेषु वलभीषु च सर्वदा ।हैमराजतभौमेषु वरास्तरणशालिषु ॥ ५ ॥

Segmented

प्रासाद-अग्र-विमानेषु वलभीषु च सर्वदा हैम-राजत-भौमेषु वर-आस्तरण-शालिन्

Analysis

Word Lemma Parse
प्रासाद प्रासाद pos=n,comp=y
अग्र अग्र pos=n,comp=y
विमानेषु विमान pos=n,g=n,c=7,n=p
वलभीषु वलभि pos=n,g=f,c=7,n=p
pos=i
सर्वदा सर्वदा pos=i
हैम हैम pos=a,comp=y
राजत राजत pos=a,comp=y
भौमेषु भौम pos=a,g=n,c=7,n=p
वर वर pos=a,comp=y
आस्तरण आस्तरण pos=n,comp=y
शालिन् शालिन् pos=a,g=n,c=7,n=p