Original

अजिनोत्तरसंस्तीर्णे वरास्तरणसंचये ।शयित्वा पुरुषव्याघ्रः कथं शेते महीतले ॥ ४ ॥

Segmented

अजिन-उत्तर-संस्तीर्णे वर-आस्तरण-संचये शयित्वा पुरुष-व्याघ्रः कथम् शेते मही-तले

Analysis

Word Lemma Parse
अजिन अजिन pos=n,comp=y
उत्तर उत्तर pos=n,comp=y
संस्तीर्णे संस्तृ pos=va,g=m,c=7,n=s,f=part
वर वर pos=a,comp=y
आस्तरण आस्तरण pos=n,comp=y
संचये संचय pos=n,g=m,c=7,n=s
शयित्वा शी pos=vi
पुरुष पुरुष pos=n,comp=y
व्याघ्रः व्याघ्र pos=n,g=m,c=1,n=s
कथम् कथम् pos=i
शेते शी pos=v,p=3,n=s,l=lat
मही मही pos=n,comp=y
तले तल pos=n,g=m,c=7,n=s