Original

प्रसाद्यमानः शिरसा मया स्वयं बहुप्रकारं यदि न प्रपत्स्यते ।ततोऽनुवत्स्यामि चिराय राघवं वने वसन्नार्हति मामुपेक्षितुम् ॥ २७ ॥

Segmented

प्रसाद्यमानः शिरसा मया स्वयम् बहु-प्रकारम् यदि न प्रपत्स्यते ततो ऽनुवत्स्यामि चिराय राघवम् वने वसन् न अर्हति माम् उपेक्षितुम्

Analysis

Word Lemma Parse
प्रसाद्यमानः प्रसादय् pos=va,g=m,c=1,n=s,f=part
शिरसा शिरस् pos=n,g=n,c=3,n=s
मया मद् pos=n,g=,c=3,n=s
स्वयम् स्वयम् pos=i
बहु बहु pos=a,comp=y
प्रकारम् प्रकार pos=n,g=n,c=2,n=s
यदि यदि pos=i
pos=i
प्रपत्स्यते प्रपद् pos=v,p=3,n=s,l=lrt
ततो ततस् pos=i
ऽनुवत्स्यामि अनुवस् pos=v,p=1,n=s,l=lrt
चिराय चिराय pos=i
राघवम् राघव pos=n,g=m,c=2,n=s
वने वन pos=n,g=n,c=7,n=s
वसन् वस् pos=va,g=m,c=1,n=s,f=part
pos=i
अर्हति अर्ह् pos=v,p=3,n=s,l=lat
माम् मद् pos=n,g=,c=2,n=s
उपेक्षितुम् उपेक्ष् pos=vi