Original

तस्यार्थमुत्तरं कालं निवत्स्यामि सुखं वने ।तं प्रतिश्रवमामुच्य नास्य मिथ्या भविष्यति ॥ २४ ॥

Segmented

तस्य अर्थम् उत्तरम् कालम् निवत्स्यामि सुखम् वने तम् प्रतिश्रवम् आमुच्य न अस्य मिथ्या भविष्यति

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
अर्थम् अर्थ pos=n,g=m,c=2,n=s
उत्तरम् उत्तर pos=a,g=m,c=2,n=s
कालम् काल pos=n,g=m,c=2,n=s
निवत्स्यामि निवस् pos=v,p=1,n=s,l=lrt
सुखम् सुखम् pos=i
वने वन pos=n,g=n,c=7,n=s
तम् तद् pos=n,g=m,c=2,n=s
प्रतिश्रवम् प्रतिश्रव pos=n,g=m,c=2,n=s
आमुच्य आमुच् pos=vi
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
मिथ्या मिथ्या pos=i
भविष्यति भू pos=v,p=3,n=s,l=lrt