Original

अद्य प्रभृति भूमौ तु शयिष्येऽहं तृणेषु वा ।फलमूलाशनो नित्यं जटाचीराणि धारयन् ॥ २३ ॥

Segmented

अद्य प्रभृति भूमौ तु शयिष्ये ऽहम् तृणेषु वा फल-मूल-अशनः नित्यम् जटा-चीराणि धारयन्

Analysis

Word Lemma Parse
अद्य अद्य pos=i
प्रभृति प्रभृति pos=i
भूमौ भूमि pos=n,g=f,c=7,n=s
तु तु pos=i
शयिष्ये शी pos=v,p=1,n=s,l=lrt
ऽहम् मद् pos=n,g=,c=1,n=s
तृणेषु तृण pos=n,g=n,c=7,n=p
वा वा pos=i
फल फल pos=n,comp=y
मूल मूल pos=n,comp=y
अशनः अशन pos=n,g=m,c=1,n=s
नित्यम् नित्यम् pos=i
जटा जटा pos=n,comp=y
चीराणि चीर pos=n,g=n,c=2,n=p
धारयन् धारय् pos=va,g=m,c=1,n=s,f=part