Original

न च प्रार्थयते कश्चिन्मनसापि वसुंधराम् ।वनेऽपि वसतस्तस्य बाहुवीर्याभिरक्षिताम् ॥ २० ॥

Segmented

न च प्रार्थयते कश्चिन् मनसा अपि वसुंधराम् वने ऽपि वसतस् तस्य बाहु-वीर्य-अभिरक्षिताम्

Analysis

Word Lemma Parse
pos=i
pos=i
प्रार्थयते प्रार्थय् pos=v,p=3,n=s,l=lat
कश्चिन् कश्चित् pos=n,g=m,c=1,n=s
मनसा मनस् pos=n,g=n,c=3,n=s
अपि अपि pos=i
वसुंधराम् वसुंधरा pos=n,g=f,c=2,n=s
वने वन pos=n,g=n,c=7,n=s
ऽपि अपि pos=i
वसतस् वस् pos=va,g=m,c=6,n=s,f=part
तस्य तद् pos=n,g=m,c=6,n=s
बाहु बाहु pos=n,comp=y
वीर्य वीर्य pos=n,comp=y
अभिरक्षिताम् अभिरक्ष् pos=va,g=f,c=2,n=s,f=part