Original

अब्रवीज्जननीः सर्वा इह तेन महात्मना ।शर्वरी शयिता भूमाविदमस्य विमर्दितम् ॥ २ ॥

Segmented

अब्रवीज् जननीः सर्वा इह तेन महात्मना शर्वरी शयिता भूमाव् इदम् अस्य विमर्दितम्

Analysis

Word Lemma Parse
अब्रवीज् ब्रू pos=v,p=3,n=s,l=lan
जननीः जननी pos=n,g=f,c=2,n=p
सर्वा सर्व pos=n,g=f,c=2,n=p
इह इह pos=i
तेन तद् pos=n,g=m,c=3,n=s
महात्मना महात्मन् pos=a,g=m,c=3,n=s
शर्वरी शर्वरी pos=n,g=f,c=1,n=s
शयिता शी pos=va,g=f,c=1,n=s,f=part
भूमाव् भूमि pos=n,g=f,c=7,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
विमर्दितम् विमर्दय् pos=va,g=n,c=1,n=s,f=part