Original

सिद्धार्था खलु वैदेही पतिं यानुगता वनम् ।वयं संशयिताः सर्वे हीनास्तेन महात्मना ॥ १८ ॥

Segmented

सिद्धार्था खलु वैदेही पतिम् या अनुगता वनम् वयम् संशयिताः सर्वे हीनास् तेन महात्मना

Analysis

Word Lemma Parse
सिद्धार्था सिद्धार्थ pos=a,g=f,c=1,n=s
खलु खलु pos=i
वैदेही वैदेही pos=n,g=f,c=1,n=s
पतिम् पति pos=n,g=m,c=2,n=s
या यद् pos=n,g=f,c=1,n=s
अनुगता अनुगम् pos=va,g=f,c=1,n=s,f=part
वनम् वन pos=n,g=n,c=2,n=s
वयम् मद् pos=n,g=,c=1,n=p
संशयिताः संशी pos=va,g=m,c=1,n=p,f=part
सर्वे सर्व pos=n,g=m,c=1,n=p
हीनास् हा pos=va,g=m,c=1,n=p,f=part
तेन तद् pos=n,g=m,c=3,n=s
महात्मना महात्मन् pos=a,g=m,c=3,n=s