Original

कथमिन्दीवरश्यामो रक्ताक्षः प्रियदर्शनः ।सुखभागी च दुःखार्हः शयितो भुवि राघवः ॥ १७ ॥

Segmented

कथम् इन्दीवर-श्यामः रक्त-अक्षः प्रिय-दर्शनः सुख-भागी च दुःख-अर्हः शयितो भुवि राघवः

Analysis

Word Lemma Parse
कथम् कथम् pos=i
इन्दीवर इन्दीवर pos=n,comp=y
श्यामः श्याम pos=a,g=m,c=1,n=s
रक्त रक्त pos=a,comp=y
अक्षः अक्ष pos=n,g=m,c=1,n=s
प्रिय प्रिय pos=a,comp=y
दर्शनः दर्शन pos=n,g=m,c=1,n=s
सुख सुख pos=n,comp=y
भागी भागिन् pos=a,g=m,c=1,n=s
pos=i
दुःख दुःख pos=n,comp=y
अर्हः अर्ह pos=a,g=m,c=1,n=s
शयितो शी pos=va,g=m,c=1,n=s,f=part
भुवि भू pos=n,g=f,c=7,n=s
राघवः राघव pos=n,g=m,c=1,n=s