Original

सार्वभौम कुले जातः सर्वलोकसुखावहः ।सर्वलोकप्रियस्त्यक्त्वा राज्यं प्रियमनुत्तमम् ॥ १६ ॥

Segmented

सार्वभौम-कुले जातः सर्व-लोक-सुख-आवहः सर्व-लोक-प्रियः त्यक्त्वा राज्यम् प्रियम् अनुत्तमम्

Analysis

Word Lemma Parse
सार्वभौम सार्वभौम pos=n,comp=y
कुले कुल pos=n,g=n,c=7,n=s
जातः जन् pos=va,g=m,c=1,n=s,f=part
सर्व सर्व pos=n,comp=y
लोक लोक pos=n,comp=y
सुख सुख pos=n,comp=y
आवहः आवह pos=a,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
लोक लोक pos=n,comp=y
प्रियः प्रिय pos=a,g=m,c=1,n=s
त्यक्त्वा त्यज् pos=vi
राज्यम् राज्य pos=n,g=n,c=2,n=s
प्रियम् प्रिय pos=a,g=n,c=2,n=s
अनुत्तमम् अनुत्तम pos=a,g=n,c=2,n=s