Original

उत्तरीयमिहासक्तं सुव्यक्तं सीतया तदा ।तथा ह्येते प्रकाशन्ते सक्ताः कौशेयतन्तवः ॥ १४ ॥

Segmented

उत्तरीयम् इह आसक्तम् सु व्यक्तम् सीतया तदा तथा ह्य् एते प्रकाशन्ते सक्ताः कौशेय-तन्तवः

Analysis

Word Lemma Parse
उत्तरीयम् उत्तरीय pos=n,g=n,c=1,n=s
इह इह pos=i
आसक्तम् आसञ्ज् pos=va,g=n,c=1,n=s,f=part
सु सु pos=i
व्यक्तम् व्यक्त pos=a,g=n,c=1,n=s
सीतया सीता pos=n,g=f,c=3,n=s
तदा तदा pos=i
तथा तथा pos=i
ह्य् हि pos=i
एते एतद् pos=n,g=m,c=1,n=p
प्रकाशन्ते प्रकाश् pos=v,p=3,n=p,l=lat
सक्ताः सञ्ज् pos=va,g=f,c=1,n=p,f=part
कौशेय कौशेय pos=a,comp=y
तन्तवः तन्तु pos=n,g=m,c=1,n=p