Original

मन्ये साभरणा सुप्ता सीतास्मिञ्शयने तदा ।तत्र तत्र हि दृश्यन्ते सक्ताः कनकबिन्दवः ॥ १३ ॥

Segmented

मन्ये स आभरणा सुप्ता सीता अस्मिन् शयने तदा तत्र तत्र हि दृश्यन्ते सक्ताः कनक-बिन्दवः

Analysis

Word Lemma Parse
मन्ये मन् pos=v,p=1,n=s,l=lat
pos=i
आभरणा आभरण pos=n,g=f,c=1,n=s
सुप्ता स्वप् pos=va,g=f,c=1,n=s,f=part
सीता सीता pos=n,g=f,c=1,n=s
अस्मिन् इदम् pos=n,g=n,c=7,n=s
शयने शयन pos=n,g=n,c=7,n=s
तदा तदा pos=i
तत्र तत्र pos=i
तत्र तत्र pos=i
हि हि pos=i
दृश्यन्ते दृश् pos=v,p=3,n=p,l=lat
सक्ताः सञ्ज् pos=va,g=m,c=1,n=p,f=part
कनक कनक pos=n,comp=y
बिन्दवः बिन्दु pos=n,g=m,c=1,n=p