Original

इयं शय्या मम भ्रातुरिदं हि परिवर्तितम् ।स्थण्डिले कठिने सर्वं गात्रैर्विमृदितं तृणम् ॥ १२ ॥

Segmented

इयम् शय्या मम भ्रातुः इदम् हि परिवर्तितम् स्थण्डिले कठिने सर्वम् गात्रैः विमृदितम् तृणम्

Analysis

Word Lemma Parse
इयम् इदम् pos=n,g=f,c=1,n=s
शय्या शय्या pos=n,g=f,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
भ्रातुः भ्रातृ pos=n,g=m,c=6,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
हि हि pos=i
परिवर्तितम् परिवर्तय् pos=va,g=n,c=1,n=s,f=part
स्थण्डिले स्थण्डिल pos=n,g=n,c=7,n=s
कठिने कठिन pos=a,g=n,c=7,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
गात्रैः गात्र pos=n,g=n,c=3,n=p
विमृदितम् विमृद् pos=va,g=n,c=1,n=s,f=part
तृणम् तृण pos=n,g=n,c=1,n=s