Original

विदेहराजस्य सुता सीता च प्रियदर्शना ।दयिता शयिता भूमौ स्नुषा दशरथस्य च ॥ ११ ॥

Segmented

विदेह-राजस्य सुता सीता च प्रिय-दर्शना दयिता शयिता भूमौ स्नुषा दशरथस्य च

Analysis

Word Lemma Parse
विदेह विदेह pos=n,comp=y
राजस्य राज pos=n,g=m,c=6,n=s
सुता सुता pos=n,g=f,c=1,n=s
सीता सीता pos=n,g=f,c=1,n=s
pos=i
प्रिय प्रिय pos=a,comp=y
दर्शना दर्शन pos=n,g=f,c=1,n=s
दयिता दयित pos=a,g=f,c=1,n=s
शयिता शी pos=va,g=f,c=1,n=s,f=part
भूमौ भूमि pos=n,g=f,c=7,n=s
स्नुषा स्नुषा pos=n,g=f,c=1,n=s
दशरथस्य दशरथ pos=n,g=m,c=6,n=s
pos=i