Original

न नूनं दैवतं किंचित्कालेन बलवत्तरम् ।यत्र दाशरथी रामो भूमावेवं शयीत सः ॥ १० ॥

Segmented

न नूनम् दैवतम् किंचित् कालेन बलवत्तरम् यत्र दाशरथी रामो भूमाव् एवम् शयीत सः

Analysis

Word Lemma Parse
pos=i
नूनम् नूनम् pos=i
दैवतम् दैवत pos=n,g=n,c=1,n=s
किंचित् कश्चित् pos=n,g=n,c=1,n=s
कालेन काल pos=n,g=m,c=3,n=s
बलवत्तरम् बलवत्तर pos=a,g=n,c=1,n=s
यत्र यत्र pos=i
दाशरथी दाशरथि pos=n,g=m,c=1,n=s
रामो राम pos=n,g=m,c=1,n=s
भूमाव् भूमि pos=n,g=f,c=7,n=s
एवम् एवम् pos=i
शयीत शी pos=v,p=3,n=s,l=vidhilin
सः तद् pos=n,g=m,c=1,n=s