Original

तच्छ्रुत्वा निपुणं सर्वं भरतः सह मन्त्रिभिः ।इङ्गुदीमूलमागम्य रामशय्यामवेक्ष्य ताम् ॥ १ ॥

Segmented

तच् छ्रुत्वा निपुणम् सर्वम् भरतः सह मन्त्रिभिः इङ्गुदी-मूलम् आगम्य राम-शय्याम् अवेक्ष्य ताम्

Analysis

Word Lemma Parse
तच् तद् pos=n,g=n,c=2,n=s
छ्रुत्वा श्रु pos=vi
निपुणम् निपुण pos=a,g=n,c=2,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
भरतः भरत pos=n,g=m,c=1,n=s
सह सह pos=i
मन्त्रिभिः मन्त्रिन् pos=n,g=m,c=3,n=p
इङ्गुदी इङ्गुद pos=n,comp=y
मूलम् मूल pos=n,g=n,c=2,n=s
आगम्य आगम् pos=vi
राम राम pos=n,comp=y
शय्याम् शय्या pos=n,g=f,c=2,n=s
अवेक्ष्य अवेक्ष् pos=vi
ताम् तद् pos=n,g=f,c=2,n=s